Original

शृण्वतां सर्वभूतानामुच्चैर्वाचः स्म मेनिरे ।धृत्वा धनंजयवधे प्रतिज्ञां चापि चक्रिरे ॥ २८ ॥

Segmented

शृण्वताम् सर्व-भूतानाम् उच्चैः वाचः स्म मेनिरे धृत्वा धनञ्जय-वधे प्रतिज्ञाम् च अपि चक्रिरे

Analysis

Word Lemma Parse
शृण्वताम् श्रु pos=va,g=n,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
उच्चैः उच्चैस् pos=i
वाचः वाच् pos=n,g=f,c=2,n=p
स्म स्म pos=i
मेनिरे मन् pos=v,p=3,n=p,l=lit
धृत्वा धृ pos=vi
धनञ्जय धनंजय pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
चक्रिरे कृ pos=v,p=3,n=p,l=lit