Original

प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणे व्रतम् ।तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः ॥ २७ ॥

Segmented

प्रज्वाल्य कृष्णवर्त्मानम् उपागम्य रणे व्रतम् तस्मिन्न् अग्नौ तदा चक्रुः प्रतिज्ञाम् दृढ-निश्चयाः

Analysis

Word Lemma Parse
प्रज्वाल्य प्रज्वालय् pos=vi
कृष्णवर्त्मानम् कृष्णवर्त्मन् pos=n,g=m,c=2,n=s
उपागम्य उपागम् pos=vi
रणे रण pos=n,g=m,c=7,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अग्नौ अग्नि pos=n,g=m,c=7,n=s
तदा तदा pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
दृढ दृढ pos=a,comp=y
निश्चयाः निश्चय pos=n,g=m,c=1,n=p