Original

ब्राह्मणांस्तर्पयित्वा च निष्कान्दत्त्वा पृथक्पृथक् ।गाश्च वासांसि च पुनः समाभाष्य परस्परम् ॥ २६ ॥

Segmented

ब्राह्मणान् तर्पयित्वा च निष्कान् दत्त्वा पृथक् पृथक् गाः च वासांसि च पुनः समाभाष्य परस्परम्

Analysis

Word Lemma Parse
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
तर्पयित्वा तर्पय् pos=vi
pos=i
निष्कान् निष्क pos=n,g=m,c=2,n=p
दत्त्वा दा pos=vi
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
गाः गो pos=n,g=,c=2,n=p
pos=i
वासांसि वासस् pos=n,g=n,c=2,n=p
pos=i
पुनः पुनर् pos=i
समाभाष्य समाभाष् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s