Original

ब्रह्मचर्यश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः ।प्राप्य लोकान्सुयुद्धेन क्षिप्रमेव यियासवः ॥ २५ ॥

Segmented

ब्रह्मचर्य-श्रुति-मुखैः क्रतुभिः च आप्त-दक्षिणैः प्राप्य लोकान् सु युद्धेन क्षिप्रम् एव यियासवः

Analysis

Word Lemma Parse
ब्रह्मचर्य ब्रह्मचर्य pos=n,comp=y
श्रुति श्रुति pos=n,comp=y
मुखैः मुख pos=n,g=m,c=3,n=p
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
pos=i
आप्त आप्त pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
प्राप्य प्राप् pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
सु सु pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
यियासवः यियासु pos=a,g=m,c=1,n=p