Original

ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः ।मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः ॥ २३ ॥

Segmented

ते च बद्ध-तनुत्राणाः घृत-अक्ताः कुश-चीरिन् मौर्वी-मेखलिन् वीराः सहस्र-शत-दक्षिणाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
बद्ध बन्ध् pos=va,comp=y,f=part
तनुत्राणाः तनुत्राण pos=n,g=m,c=1,n=p
घृत घृत pos=n,comp=y
अक्ताः अञ्ज् pos=va,g=m,c=1,n=p,f=part
कुश कुश pos=n,comp=y
चीरिन् चीरिन् pos=a,g=m,c=1,n=p
मौर्वी मौर्वी pos=n,comp=y
मेखलिन् मेखलिन् pos=a,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
सहस्र सहस्र pos=n,comp=y
शत शत pos=n,comp=y
दक्षिणाः दक्षिणा pos=n,g=m,c=1,n=p