Original

ततो ज्वलनमादाय हुत्वा सर्वे पृथक्पृथक् ।जगृहुः कुशचीराणि चित्राणि कवचानि च ॥ २२ ॥

Segmented

ततो ज्वलनम् आदाय हुत्वा सर्वे पृथक् पृथक् जगृहुः कुश-चीराणि चित्राणि कवचानि च

Analysis

Word Lemma Parse
ततो ततस् pos=i
ज्वलनम् ज्वलन pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
हुत्वा हु pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
कुश कुश pos=n,comp=y
चीराणि चीर pos=n,g=n,c=2,n=p
चित्राणि चित्र pos=a,g=n,c=2,n=p
कवचानि कवच pos=n,g=n,c=2,n=p
pos=i