Original

नानाजनपदेभ्यश्च रथानामयुतं पुनः ।समुत्थितं विशिष्टानां संशपार्थमुपागतम् ॥ २१ ॥

Segmented

नाना जनपदेभ्यः च रथानाम् अयुतम् पुनः समुत्थितम् विशिष्टानाम् संशप-अर्थम् उपागतम्

Analysis

Word Lemma Parse
नाना नाना pos=i
जनपदेभ्यः जनपद pos=n,g=m,c=5,n=p
pos=i
रथानाम् रथ pos=n,g=m,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
समुत्थितम् समुत्था pos=va,g=n,c=1,n=s,f=part
विशिष्टानाम् विशिष् pos=va,g=m,c=6,n=p,f=part
संशप संशप pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपागतम् उपागम् pos=va,g=n,c=1,n=s,f=part