Original

कृत्वावहारं सैन्यानां द्रोणः परमदुर्मनाः ।दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत् ॥ २ ॥

Segmented

कृत्वा अवहारम् सैन्यानाम् द्रोणः परम-दुर्मनाः दुर्योधनम् अभिप्रेक्ष्य स व्रीडम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
अवहारम् अवहार pos=n,g=m,c=2,n=s
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
pos=i
व्रीडम् व्रीडा pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan