Original

सहिता भ्रातरः पञ्च रथानामयुतेन च ।न्यवर्तन्त महाराज कृत्वा शपथमाहवे ॥ १८ ॥

Segmented

सहिता भ्रातरः पञ्च रथानाम् अयुतेन च न्यवर्तन्त महा-राज कृत्वा शपथम् आहवे

Analysis

Word Lemma Parse
सहिता सहित pos=a,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
रथानाम् रथ pos=n,g=m,c=6,n=p
अयुतेन अयुत pos=n,g=n,c=3,n=s
pos=i
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कृत्वा कृ pos=vi
शपथम् शपथ pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s