Original

एवं सत्यरथश्चोक्त्वा सत्यधर्मा च भारत ।सत्यवर्मा च सत्येषुः सत्यकर्मा तथैव च ॥ १७ ॥

Segmented

एवम् सत्यरथः च उक्त्वा सत्यधर्मा च भारत सत्यवर्मा च सत्येषुः सत्यकर्मा तथा एव च

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सत्यरथः सत्यरथ pos=n,g=m,c=1,n=s
pos=i
उक्त्वा वच् pos=vi
सत्यधर्मा सत्यधर्मन् pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
सत्यवर्मा सत्यवर्मन् pos=n,g=m,c=1,n=s
pos=i
सत्येषुः सत्येषु pos=n,g=m,c=1,n=s
सत्यकर्मा सत्यकर्मन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i