Original

भवतश्च प्रियं यत्स्यादस्माकं च यशस्करम् ।वयमेनं हनिष्यामो निकृष्यायोधनाद्बहिः ॥ १५ ॥

Segmented

भवतः च प्रियम् यत् स्याद् अस्माकम् च यशस्करम् वयम् एनम् हनिष्यामो निकृष्य आयोधनात् बहिः

Analysis

Word Lemma Parse
भवतः भवत् pos=a,g=m,c=6,n=s
pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अस्माकम् मद् pos=n,g=,c=6,n=p
pos=i
यशस्करम् यशस्कर pos=a,g=n,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
हनिष्यामो हन् pos=v,p=1,n=p,l=lrt
निकृष्य निकृष् pos=vi
आयोधनात् आयोधन pos=n,g=n,c=5,n=s
बहिः बहिस् pos=i