Original

ते वयं स्मरमाणास्तान्विनिकारान्पृथग्विधान् ।क्रोधाग्निना दह्यमाना न शेमहि सदा निशाः ॥ १३ ॥

Segmented

ते वयम् स्मरन्तः तान् विनिकारान् पृथग्विधान् क्रोध-अग्निना दह्यमाना न शेमहि सदा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
स्मरन्तः स्मृ pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
विनिकारान् विनिकार pos=n,g=m,c=2,n=p
पृथग्विधान् पृथग्विध pos=a,g=m,c=2,n=p
क्रोध क्रोध pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
दह्यमाना दह् pos=va,g=m,c=1,n=p,f=part
pos=i
शेमहि सदा pos=i
सदा निशा pos=n,g=f,c=2,n=p