Original

वयं विनिकृता राजन्सदा गाण्डीवधन्वना ।अनागःस्वपि चागस्कृदस्मासु भरतर्षभ ॥ १२ ॥

Segmented

वयम् विनिकृता राजन् सदा गाण्डीवधन्वना अनागःसु अपि च आगस्कृत् अस्मासु भरत-ऋषभ

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
विनिकृता विनिकृ pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
सदा सदा pos=i
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s
अनागःसु अनागस् pos=a,g=m,c=7,n=p
अपि अपि pos=i
pos=i
आगस्कृत् आगस्कृत् pos=a,g=m,c=1,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s