Original

द्रोणस्य तु वचः श्रुत्वा त्रिगर्ताधिपतिस्ततः ।भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत् ॥ ११ ॥

Segmented

द्रोणस्य तु वचः श्रुत्वा त्रिगर्त-अधिपतिः ततस् भ्रातृभिः सहितो राजन्न् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
त्रिगर्त त्रिगर्त pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan