Original

यदि तिष्ठति संग्रामे मुहूर्तमपि पाण्डवः ।अथापयाति संग्रामाद्विजयात्तद्विशिष्यते ॥ १० ॥

Segmented

यदि तिष्ठति संग्रामे मुहूर्तम् अपि पाण्डवः अथ अपयाति संग्रामाद् विजयात् तद् विशिष्यते

Analysis

Word Lemma Parse
यदि यदि pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
संग्रामे संग्राम pos=n,g=m,c=7,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
अथ अथ pos=i
अपयाति अपया pos=v,p=3,n=s,l=lat
संग्रामाद् संग्राम pos=n,g=m,c=5,n=s
विजयात् विजय pos=n,g=m,c=5,n=s
तद् तद् pos=n,g=n,c=1,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat