Original

संजय उवाच ।ते सेने शिबिरं गत्वा न्यविशेतां विशां पते ।यथाभागं यथान्यायं यथागुल्मं च सर्वशः ॥ १ ॥

Segmented

संजय उवाच ते सेने शिबिरम् गत्वा न्यविशेताम् विशाम् पते यथाभागम् यथान्यायम् यथागुल्मम् च सर्वशः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=f,c=1,n=d
सेने सेना pos=n,g=f,c=1,n=d
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
न्यविशेताम् निविश् pos=v,p=3,n=d,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
यथाभागम् यथाभागम् pos=i
यथान्यायम् यथान्यायम् pos=i
यथागुल्मम् यथागुल्मम् pos=i
pos=i
सर्वशः सर्वशस् pos=i