Original

तत्संपूज्य वचोऽक्रूरं सर्वसैन्यानि भारत ।मुहूर्तमस्वपन्राजञ्श्रान्तानि भरतर्षभ ॥ ३० ॥

Segmented

तत् सम्पूज्य वचो ऽक्रूरम् सर्व-सैन्यानि भारत मुहूर्तम् अस्वपन् राजञ् श्रान्तानि भरत-ऋषभ

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
सम्पूज्य सम्पूजय् pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
ऽक्रूरम् अक्रूर pos=a,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अस्वपन् स्वप् pos=v,p=3,n=p,l=lan
राजञ् राजन् pos=n,g=m,c=8,n=s
श्रान्तानि श्रम् pos=va,g=n,c=1,n=p,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s