Original

सीमन्तमिव कुर्वाणां नभसः पावकप्रभाम् ।व्यदृश्यतापतन्ती सा शक्रमुक्ता यथाशनिः ॥ ९ ॥

Segmented

सीमन्तम् इव कुर्वाणाम् नभसः पावक-प्रभाम् व्यदृश्यत आपतन्ती सा शक्र-मुक्ता यथा अशनिः

Analysis

Word Lemma Parse
सीमन्तम् सीमन्त pos=n,g=m,c=2,n=s
इव इव pos=i
कुर्वाणाम् कृ pos=va,g=f,c=2,n=s,f=part
नभसः नभस् pos=n,g=n,c=6,n=s
पावक पावक pos=n,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
व्यदृश्यत विदृश् pos=v,p=3,n=s,l=lan
आपतन्ती आपत् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
शक्र शक्र pos=n,comp=y
मुक्ता मुच् pos=va,g=f,c=1,n=s,f=part
यथा यथा pos=i
अशनिः अशनि pos=n,g=f,c=1,n=s