Original

जरासंधो हि रुषितो रौहिणेयप्रधर्षितः ।अस्मद्वधार्थं चिक्षेप गदां वै लोहितामुखीम् ॥ ८ ॥

Segmented

जरासंधो हि रुषितो रौहिणेय-प्रधर्षितः मद्-वध-अर्थम् चिक्षेप गदाम् वै लोहितामुखीम्

Analysis

Word Lemma Parse
जरासंधो जरासंध pos=n,g=m,c=1,n=s
हि हि pos=i
रुषितो रुष् pos=va,g=m,c=1,n=s,f=part
रौहिणेय रौहिणेय pos=n,comp=y
प्रधर्षितः प्रधर्षय् pos=va,g=m,c=1,n=s,f=part
मद् मद् pos=n,comp=y
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
गदाम् गदा pos=n,g=f,c=2,n=s
वै वै pos=i
लोहितामुखीम् लोहितामुखी pos=n,g=f,c=2,n=s