Original

योगैरपि हता यैस्ते तान्मे शृणु धनंजय ।अजय्या हि विना योगैर्मृधे ते दैवतैरपि ॥ ६ ॥

Segmented

योगैः अपि हता यैः ते तान् मे शृणु धनंजय अजय्या हि विना योगैः मृधे ते दैवतैः अपि

Analysis

Word Lemma Parse
योगैः योग pos=n,g=m,c=3,n=p
अपि अपि pos=i
हता हन् pos=va,g=m,c=1,n=p,f=part
यैः यद् pos=n,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
धनंजय धनंजय pos=n,g=m,c=8,n=s
अजय्या अजय्य pos=a,g=m,c=1,n=p
हि हि pos=i
विना विना pos=i
योगैः योग pos=n,g=m,c=3,n=p
मृधे मृध pos=n,g=m,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
दैवतैः दैवत pos=n,g=n,c=3,n=p
अपि अपि pos=i