Original

सूतपुत्रो जरासंधश्चेदिराजो निषादजः ।सुयोधनं समाश्रित्य तपेरन्पृथिवीमिमाम् ॥ ५ ॥

Segmented

सूतपुत्रो जरासन्ध चेदि-राजः निषाद-जः सुयोधनम् समाश्रित्य तपेरन् पृथिवीम् इमाम्

Analysis

Word Lemma Parse
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
जरासन्ध जरासंध pos=n,g=m,c=1,n=s
चेदि चेदि pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
निषाद निषाद pos=n,comp=y
जः pos=a,g=m,c=1,n=s
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
समाश्रित्य समाश्रि pos=vi
तपेरन् तप् pos=v,p=3,n=p,l=vidhilin
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s