Original

लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव ।दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः ॥ ३३ ॥

Segmented

लब्ध-लक्ष्याः हि कौरव्या विधमन्ति चमूम् तव दहति एष च वः सैन्यम् द्रोणः प्रहरताम् वरः

Analysis

Word Lemma Parse
लब्ध लभ् pos=va,comp=y,f=part
लक्ष्याः लक्ष्य pos=n,g=m,c=1,n=p
हि हि pos=i
कौरव्या कौरव्य pos=n,g=m,c=1,n=p
विधमन्ति विधम् pos=v,p=3,n=p,l=lat
चमूम् चमू pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
दहति दह् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
pos=i
वः त्वद् pos=n,g=,c=6,n=p
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s