Original

वर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति ।विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश ॥ ३२ ॥

Segmented

वर्धते तुमुलः तु एष शब्दः पर-चमूम् प्रति विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश

Analysis

Word Lemma Parse
वर्धते वृध् pos=v,p=3,n=s,l=lat
तुमुलः तुमुल pos=a,g=m,c=1,n=s
तु तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
विद्रवन्ति विद्रु pos=v,p=3,n=p,l=lat
pos=i
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
त्वदीयानि त्वदीय pos=a,g=n,c=1,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p