Original

सुयोधनं चापि रणे हनिष्यति वृकोदरः ।तस्य चापि वधोपायं वक्ष्यामि तव पाण्डव ॥ ३१ ॥

Segmented

सुयोधनम् च अपि रणे हनिष्यति वृकोदरः तस्य च अपि वध-उपायम् वक्ष्यामि तव पाण्डव

Analysis

Word Lemma Parse
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
रणे रण pos=n,g=m,c=7,n=s
हनिष्यति हन् pos=v,p=3,n=s,l=lrt
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
वध वध pos=n,comp=y
उपायम् उपाय pos=n,g=m,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s