Original

न विषादस्त्वया कार्यः कर्णं वैकर्तनं प्रति ।उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि ॥ ३० ॥

Segmented

न विषादः त्वया कार्यः कर्णम् वैकर्तनम् प्रति उपदेक्ष्यामि उपायम् ते येन तम् प्रसहिष्यसि

Analysis

Word Lemma Parse
pos=i
विषादः विषाद pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
कर्णम् कर्ण pos=n,g=m,c=2,n=s
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
उपदेक्ष्यामि उपदिश् pos=v,p=1,n=s,l=lrt
उपायम् उपाय pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
येन यद् pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रसहिष्यसि प्रसह् pos=v,p=2,n=s,l=lrt