Original

सुयोधनस्तानवश्यं वृणुयाद्रथसत्तमान् ।तेऽस्माभिर्नित्यसंदुष्टाः संश्रयेयुश्च कौरवान् ॥ ३ ॥

Segmented

सुयोधनः तान् अवश्यम् वृणुयाद् रथ-सत्तमान् ते ऽस्माभिः नित्य-संदुष्टाः संश्रयेयुः च कौरवान्

Analysis

Word Lemma Parse
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अवश्यम् अवश्यम् pos=i
वृणुयाद् वृ pos=v,p=3,n=s,l=vidhilin
रथ रथ pos=n,comp=y
सत्तमान् सत्तम pos=a,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
ऽस्माभिः मद् pos=n,g=,c=3,n=p
नित्य नित्य pos=a,comp=y
संदुष्टाः संदुष् pos=va,g=m,c=1,n=p,f=part
संश्रयेयुः संश्रि pos=v,p=3,n=p,l=vidhilin
pos=i
कौरवान् कौरव pos=n,g=m,c=2,n=p