Original

ब्रह्म सत्यं दमः शौचं धर्मो ह्रीः श्रीर्धृतिः क्षमा ।यत्र तत्र रमे नित्यमहं सत्येन ते शपे ॥ २९ ॥

Segmented

ब्रह्म सत्यम् दमः शौचम् धर्मो ह्रीः श्रीः धृतिः क्षमा यत्र तत्र रमे नित्यम् अहम् सत्येन ते शपे

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
ह्रीः ह्री pos=n,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
तत्र तत्र pos=i
रमे रम् pos=v,p=1,n=s,l=lat
नित्यम् नित्यम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=4,n=s
शपे शप् pos=v,p=1,n=s,l=lat