Original

ये हि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव ।धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया ॥ २८ ॥

Segmented

ये हि धर्मस्य लोप्तारो वध्याः ते मम पाण्डव धर्म-संस्थापन-अर्थम् हि प्रतिज्ञा एषा मे अव्यया

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
हि हि pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
लोप्तारो लोप्तृ pos=a,g=m,c=1,n=p
वध्याः वध् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
संस्थापन संस्थापन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
प्रतिज्ञा प्रतिज्ञा pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अव्यया अव्यय pos=a,g=f,c=1,n=s