Original

धर्मस्य लोप्ता पापात्मा तस्मादेष निपातितः ।व्यंसिता चाप्युपायेन शक्रदत्ता मयानघ ॥ २७ ॥

Segmented

धर्मस्य लोप्ता पाप-आत्मा तस्माद् एष निपातितः व्यंसिता च अपि उपायेन शक्र-दत्ता मया अनघ

Analysis

Word Lemma Parse
धर्मस्य धर्म pos=n,g=m,c=6,n=s
लोप्ता लोप्तृ pos=a,g=m,c=1,n=s
पाप पाप pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
एष एतद् pos=n,g=m,c=1,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part
व्यंसिता व्यंसय् pos=va,g=f,c=1,n=s,f=part
pos=i
अपि अपि pos=i
उपायेन उपाय pos=n,g=m,c=3,n=s
शक्र शक्र pos=n,comp=y
दत्ता दा pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s