Original

मया न निहतः पूर्वमेष युष्मत्प्रियेप्सया ।एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः ॥ २६ ॥

Segmented

मया न निहतः पूर्वम् एष त्वद्-प्रिय-ईप्सया एष हि ब्राह्मण-द्वेषी यज्ञ-द्वेषी च राक्षसः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
हि हि pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
द्वेषी द्वेषिन् pos=a,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
द्वेषी द्वेषिन् pos=a,g=m,c=1,n=s
pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s