Original

यदि ह्येनं नाहनिष्यत्कर्णः शक्त्या महामृधे ।मया वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः ॥ २५ ॥

Segmented

यदि हि एनम् न अहनिष्यत् कर्णः शक्त्या महा-मृधे मया वध्यो ऽभविष्यत् स भैमसेनिः घटोत्कचः

Analysis

Word Lemma Parse
यदि यदि pos=i
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
अहनिष्यत् हन् pos=v,p=3,n=s,l=lrn
कर्णः कर्ण pos=n,g=m,c=1,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
वध्यो वध् pos=va,g=m,c=1,n=s,f=krtya
ऽभविष्यत् भू pos=v,p=3,n=s,l=lrn
तद् pos=n,g=m,c=1,n=s
भैमसेनिः भैमसेनि pos=n,g=m,c=1,n=s
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s