Original

त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया ।हिडिम्बबककिर्मीरा भीमसेनेन पातिताः ।रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः ॥ २३ ॥

Segmented

त्वद्-सहायः नर-व्याघ्र लोकानाम् हित-काम्या हिडिम्ब-बक-किर्मीराः भीमसेनेन पातिताः रावणेन सम-प्राणाः ब्रह्म-यज्ञ-विनाशनाः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
सहायः सहाय pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
हिडिम्ब हिडिम्ब pos=n,comp=y
बक बक pos=n,comp=y
किर्मीराः किर्मीर pos=n,g=m,c=1,n=p
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
पातिताः पातय् pos=va,g=m,c=1,n=p,f=part
रावणेन रावण pos=n,g=m,c=3,n=s
सम सम pos=n,comp=y
प्राणाः प्राण pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
विनाशनाः विनाशन pos=a,g=m,c=1,n=p