Original

स चाप्यशक्यः संग्रामे जेतुं सर्वैः सुरासुरैः ।वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम् ॥ २२ ॥

Segmented

स च अपि अशक्यः संग्रामे जेतुम् सर्वैः सुर-असुरैः वध-अर्थम् तस्य जातो ऽहम् अन्येषाम् च सुरद्विषाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अशक्यः अशक्य pos=a,g=m,c=1,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
सर्वैः सर्व pos=n,g=m,c=3,n=p
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
सुरद्विषाम् सुरद्विष् pos=n,g=m,c=6,n=p