Original

त्वद्धितार्थं तु स मया हतः संग्राममूर्धनि ।चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव ॥ २१ ॥

Segmented

त्वद्-हित-अर्थम् तु स मया हतः संग्राम-मूर्ध्नि चेदि-राजः च विक्रान्तः प्रत्यक्षम् निहतवान् ते

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
संग्राम संग्राम pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
चेदि चेदि pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
निहतवान् निहन् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s