Original

एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः ।सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित् ॥ १९ ॥

Segmented

एकलव्यम् हि स अङ्गुष्ठम् अशक्ता देव-दानवाः स राक्षस-उरगाः पार्थ विजेतुम् युधि कर्हिचित्

Analysis

Word Lemma Parse
एकलव्यम् एकलव्य pos=n,g=m,c=2,n=s
हि हि pos=i
pos=i
अङ्गुष्ठम् अङ्गुष्ठ pos=n,g=m,c=2,n=s
अशक्ता अशक्त pos=a,g=m,c=1,n=p
देव देव pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p
pos=i
राक्षस राक्षस pos=n,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
विजेतुम् विजि pos=vi
युधि युध् pos=n,g=f,c=7,n=s
कर्हिचित् कर्हिचित् pos=i