Original

स तु बद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः ।अस्यन्नेको वनचरो बभौ राम इवापरः ॥ १८ ॥

Segmented

स तु बद्ध-अङ्गुलि-त्राणः नैषादिः दृढ-विक्रमः अस्यन्न् एको वन-चरः बभौ राम इव अपरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
बद्ध बन्ध् pos=va,comp=y,f=part
अङ्गुलि अङ्गुलि pos=n,comp=y
त्राणः त्राण pos=n,g=m,c=1,n=s
नैषादिः नैषाद pos=a,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
अस्यन्न् अस् pos=va,g=m,c=1,n=s,f=part
एको एक pos=n,g=m,c=1,n=s
वन वन pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
राम राम pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s