Original

त्वद्धितार्थं हि नैषादिरङ्गुष्ठेन वियोजितः ।द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः ॥ १७ ॥

Segmented

त्वद्-हित-अर्थम् हि नैषादिः अङ्गुष्ठेन वियोजितः द्रोणेन आचार्यकम् कृत्वा छद्मना सत्य-विक्रमः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
नैषादिः नैषाद pos=a,g=m,c=1,n=s
अङ्गुष्ठेन अङ्गुष्ठ pos=n,g=m,c=3,n=s
वियोजितः वियोजय् pos=va,g=m,c=1,n=s,f=part
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
आचार्यकम् आचार्यक pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
छद्मना छद्मन् pos=n,g=n,c=3,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s