Original

यदि हि स्याद्गदापाणिर्जरासंधः प्रतापवान् ।सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम ॥ १६ ॥

Segmented

यदि हि स्याद् गदा-पाणिः जरासंधः प्रतापवान् स इन्द्राः देवा न तम् हन्तुम् रणे शक्ता नरोत्तम

Analysis

Word Lemma Parse
यदि यदि pos=i
हि हि pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
जरासंधः जरासंध pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
pos=i
तम् तद् pos=n,g=m,c=2,n=s
हन्तुम् हन् pos=vi
रणे रण pos=n,g=m,c=7,n=s
शक्ता शक् pos=va,g=m,c=1,n=p,f=part
नरोत्तम नरोत्तम pos=n,g=m,c=8,n=s