Original

विनाभूतः स गदया जरासंधो महामृधे ।निहतो भीमसेनेन पश्यतस्ते धनंजय ॥ १५ ॥

Segmented

विनाभूतः स गदया जरासंधो महा-मृधे निहतो भीमसेनेन पश्यतः ते धनंजय

Analysis

Word Lemma Parse
विनाभूतः विनाभूत pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
गदया गदा pos=n,g=f,c=3,n=s
जरासंधो जरासंध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s