Original

सा तु भूमिगता पार्थ हता ससुतबान्धवा ।गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी ॥ १४ ॥

Segmented

सा तु भूमि-गता पार्थ हता स सुत-बान्धवा गदया तेन च अस्त्रेण स्थूणाकर्णेन राक्षसी

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
भूमि भूमि pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
हता हन् pos=va,g=f,c=1,n=s,f=part
pos=i
सुत सुत pos=n,comp=y
बान्धवा बान्धव pos=n,g=f,c=1,n=s
गदया गदा pos=n,g=f,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
pos=i
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
स्थूणाकर्णेन स्थूणाकर्ण pos=n,g=n,c=3,n=s
राक्षसी राक्षसी pos=n,g=f,c=1,n=s