Original

द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक्पृथक् ।तया स संधितो यस्माज्जरासंधस्ततः स्मृतः ॥ १३ ॥

Segmented

द्वाभ्याम् जातो हि मातृभ्याम् अर्ध-देहः पृथक् पृथक् तया स संधितो यस्मात् जरासन्ध ततस् स्मृतः

Analysis

Word Lemma Parse
द्वाभ्याम् द्वि pos=n,g=f,c=3,n=d
जातो जन् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
मातृभ्याम् मातृ pos=n,g=f,c=3,n=d
अर्ध अर्ध pos=a,comp=y
देहः देह pos=n,g=m,c=1,n=s
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
तया तद् pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
संधितो संधित pos=a,g=m,c=1,n=s
यस्मात् यस्मात् pos=i
जरासन्ध जरासंध pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part