Original

अस्त्रवेगप्रतिहता सा गदा प्रापतद्भुवि ।दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान् ॥ ११ ॥

Segmented

अस्त्र-वेग-प्रतिहता सा गदा प्रापतद् भुवि दारयन्ती धराम् देवीम् कम्पय् इव पर्वतान्

Analysis

Word Lemma Parse
अस्त्र अस्त्र pos=n,comp=y
वेग वेग pos=n,comp=y
प्रतिहता प्रतिहन् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
गदा गदा pos=n,g=f,c=1,n=s
प्रापतद् प्रपत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s
दारयन्ती दारय् pos=va,g=f,c=1,n=s,f=part
धराम् धरा pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
कम्पय् कम्पय् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
पर्वतान् पर्वत pos=n,g=m,c=2,n=p