Original

तामापतन्तीं दृष्ट्वैव गदां रोहिणिनन्दनः ।प्रतिघातार्थमस्त्रं वै स्थूणाकर्णमवासृजत् ॥ १० ॥

Segmented

ताम् आपतन्तीम् दृष्ट्वा एव गदाम् रोहिणिनन्दनः प्रतिघात-अर्थम् अस्त्रम् वै स्थूणाकर्णम् अवासृजत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
एव एव pos=i
गदाम् गदा pos=n,g=f,c=2,n=s
रोहिणिनन्दनः रोहिणिनन्दन pos=n,g=m,c=1,n=s
प्रतिघात प्रतिघात pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
वै वै pos=i
स्थूणाकर्णम् स्थूणाकर्ण pos=n,g=n,c=2,n=s
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan