Original

अर्जुन उवाच ।कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन ।जरासंधप्रभृतयो घातिताः पृथिवीष्वराः ॥ १ ॥

Segmented

अर्जुन उवाच कथम् अस्मत् हित-अर्थम् ते कैः च योगैः जनार्दन

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
अस्मत् मद् pos=n,g=,c=5,n=p
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
कैः pos=n,g=m,c=3,n=p
pos=i
योगैः योग pos=n,g=m,c=3,n=p
जनार्दन जनार्दन pos=n,g=m,c=8,n=s