Original

एष कर्णो महेष्वासो मतिमान्दृढविक्रमः ।पाण्डवानामनीकेषु निहन्ति क्षत्रियर्षभान् ॥ ४३ ॥

Segmented

एष कर्णो महा-इष्वासः मतिमान् दृढ-विक्रमः पाण्डवानाम् अनीकेषु निहन्ति क्षत्रिय-ऋषभान्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकेषु अनीक pos=n,g=n,c=7,n=p
निहन्ति निहन् pos=v,p=3,n=s,l=lat
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p