Original

तेषां तु युयुधानेन युध्यतां युधि भारत ।बभूव तुमुलः शब्दः प्रेतानामिव क्रन्दताम् ॥ ९ ॥

Segmented

तेषाम् तु युयुधानेन युध्यताम् युधि भारत बभूव तुमुलः शब्दः प्रेतानाम् इव क्रन्दताम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
युयुधानेन युयुधान pos=n,g=m,c=3,n=s
युध्यताम् युध् pos=va,g=m,c=6,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
प्रेतानाम् प्रेत pos=n,g=m,c=6,n=p
इव इव pos=i
क्रन्दताम् क्रन्द् pos=va,g=m,c=6,n=p,f=part