Original

हस्तिहस्तान्हयग्रीवान्बाहूनपि च सायुधान् ।क्षुरप्रैः पातयामास तावकानां स माधवः ॥ ७ ॥

Segmented

हस्ति-हस्तान् हय-ग्रीवान् बाहून् अपि च स आयुधान् क्षुरप्रैः पातयामास तावकानाम् स माधवः

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
हस्तान् हस्त pos=n,g=m,c=2,n=p
हय हय pos=n,comp=y
ग्रीवान् ग्रीवा pos=n,g=m,c=2,n=p
बाहून् बाहु pos=n,g=m,c=2,n=p
अपि अपि pos=i
pos=i
pos=i
आयुधान् आयुध pos=n,g=m,c=2,n=p
क्षुरप्रैः क्षुरप्र pos=n,g=m,c=3,n=p
पातयामास पातय् pos=v,p=3,n=s,l=lit
तावकानाम् तावक pos=a,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
माधवः माधव pos=n,g=m,c=1,n=s