Original

तत्र वीरो महेष्वासः सात्यकिर्युद्धदुर्मदः ।निचकर्त शिरांस्युग्रैः शरैः संनतपर्वभिः ॥ ६ ॥

Segmented

तत्र वीरो महा-इष्वासः सात्यकिः युद्ध-दुर्मदः निचकर्त शिरांसि उग्रैः शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वीरो वीर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
निचकर्त निकृत् pos=v,p=3,n=s,l=lit
शिरांसि शिरस् pos=n,g=n,c=2,n=p
उग्रैः उग्र pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p