Original

पश्यतस्तव पुत्रस्य कर्णस्य च मदोत्कटाः ।तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशां पते ॥ ५१ ॥

Segmented

पश्यतः ते पुत्रस्य कर्णस्य च मद-उत्कटाः तथा द्रोणस्य शूरस्य द्रौणि च एव विशाम् पते

Analysis

Word Lemma Parse
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
मद मद pos=n,comp=y
उत्कटाः उत्कट pos=a,g=m,c=1,n=p
तथा तथा pos=i
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
शूरस्य शूर pos=n,g=m,c=6,n=s
द्रौणि द्रौणि pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s