Original

जित्वा रथसहस्राणि तावकानां महारथाः ।सिंहनादरवांश्चक्रुः पाण्डवा जितकाशिनः ॥ ५० ॥

Segmented

जित्वा रथ-सहस्राणि तावकानाम् महा-रथाः सिंहनाद-रवान् चक्रुः पाण्डवा जित-काशिन्

Analysis

Word Lemma Parse
जित्वा जि pos=vi
रथ रथ pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
तावकानाम् तावक pos=a,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
सिंहनाद सिंहनाद pos=n,comp=y
रवान् रव pos=n,g=m,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=1,n=p